SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् X पंचम उद्देशकः १०३५ (B) + एवमेव दण्डिकदृष्टान्तगतेन प्रकारेण येषामाचार्याणां भैषजानि असत्ति अशनरूपाणि, पेयानि पानकरूपाणि, खाद्यानि खादिमरूपाणि, लेह्यानि च स्वादिमानि स्वाधीनानि ते आत्मनो गच्छस्य च समाधेः पारगा भवन्ति । ये पुनरौषधानां न सङ्ग्रहीतारस्ते समाधेरपारगाः ।। २३८७॥ प्रकारान्तरेण दण्डिकदृष्टान्तमाहअहवा राया दुविहो, आयभिसित्तो पराभिसित्तो य । आयभिसित्तो भरहो, तस्स उ पुत्तो परेणं तु ॥२३८८॥ अथवेति प्रकारान्तरद्योतने, राजा द्विविधो भवति, तद्यथा-आत्माभिषिक्तः पराभिषिक्तश्च। आत्मनैव निजबलेन राज्येऽभिषिक्तः आत्माभिषिक्तः, परेणाभिषिक्त: पराभिषिक्तः । तत्राऽऽत्माभिषिक्तो भरतश्चक्रवर्ती, तस्य पुत्र आदित्ययशाः पराभिषिक्तः ॥२३८८ ॥ बलवाहणकोसा य, बुद्धी उप्पत्तियादिया । साहगो उभयोवेतो, सेसा तिण्णि असाहगा ॥२३८९॥ गाथा २३८२-२३८८ औषधसग्रहकारणे शिष्यस्य तर्कः १०३५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy