SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १०३६ (A) बलं हस्त्यादि, वाहनानि यानानि, कोशो भाण्डागारः, तथा बुद्धिरौत्पत्तिक्यादिका। अत्र भङ्गाश्चत्वारः-एको बलवाहनादिसमग्रो नो बुद्धिसमग्रः १ एको नो बलवाहनादिसमग्रः किन्तु बुद्धिसमेतः २, एको बलवाहनादिसमेतोऽपि बुद्धिसमेतोऽपि ३, एको नो बलवाहनादिसमेतो नापि बुद्धिबलोपेतः ४। एषु चतुर्ष भङ्गेषु मध्ये य उभयोपेतो बलबाहनादिसमेतो बुद्धिसमेतश्चेत्यर्थः स राज्यस्य साधकः शेषास्रयोऽसाधकाः ॥ २३८९॥ एष दृष्टान्तोऽयमर्थोपनयःबलवाहण-ऽत्थहीणो, बुद्धिहीणो न रक्खए रजं । इय सुत्त-ऽत्थविहीणो, ओसहहीणो य गच्छं तु ॥२३९०॥ यथा बलेन वाहनैरर्थेन च हीनो बुद्धिहीनश्च राजा राज्यं न रक्षति, एवमाचार्योऽपि सूत्रार्थविहीन औषधविहीनश्च गच्छं न रक्षति ॥२३९० ॥ आय-पराभिसित्तेण, तम्हा आयरिएण उ । __ ओसहमादीणिचयो, कायव्वो चोयती सीसो ॥२३९१॥ गाथा २३९०-२३९७ औषधसङ्ग्रहे दोषाः १०३६ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy