SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्मादाचार्येण आत्माभिषिक्तेन श्रुतके वलिना इतरेण च पराभिषिक्तेन औषधादिनिचयः कर्तव्यः, इति शिष्यश्चोदयति ब्रूते ॥२३९१ ॥ श्री व्यवहार सूत्रम् पंचम उद्देशकः १०३६ (B)| स सीसेणाभिहिते एवं, बेई आयरिओ ततो । वदतो गुरुगा तुझं, आणादीया विराहणा ॥२३९२॥ एवं शिष्येणाभिहिते तत आचार्यो ब्रूते-एवं वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना सूत्रस्य ॥ २३९२॥ एतदेव भावयतिदिटुंतसरिस काउं, अप्पाणपरं च केइ नासंति । ओसहमादीनिचओ, कायव्वो जहेव राईणं ॥२३९३॥ केचित् तव सदृशा दृष्टान्तसदृशं दण्डिकसदृशमात्मानं परं च कृत्वा नाशयन्ति। यथा- औषधादिनिचयः कर्तव्यो यथा राज्ञामिति ॥२३९३ ।। गाथा २३९०-२३९७ औषधसङ्ग्रहे दोषाः २०३६ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy