Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम
उद्देशकः १०३४ (B)IX
घेप्पंतु ओसहाई, वणपट्टा-मक्खणाणि विविहाणि । सो बेयऽमंगलाई, मा कुणह अणागयं चेव ॥२३८४॥
द्वयोर्दण्डिकयोरुपस्थिते सङ्ग्रामे मिलिते च द्वयोरपि बले, द्वयोरपि राज्ञोर्चाद्या उपस्थिताः। तत्र एको दण्डिको वैद्यानत्र सङ्ग्रामप्रस्तावे उपस्थितान् वारयति। न यूयं युद्धकोविदाः। ततः किं युष्माभिः सङ्ग्रामे कर्तव्यम् ? एवमुक्ते ते वैद्याः प्राहुः- यद्यपि न वयं युद्धकोविदास्तथापि प्रहारव्रणितेष्वस्माकं वैद्यक्रियोपयोगिनी तस्माद्वयमागच्छामः, गृह्यन्तां चौषधानि व्रणपट्टा विविधानि चानेकप्रकाराणि च म्रक्षणानि। एवमुक्ते स दण्डिको ब्रवीति-मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति ॥२३८३-८४ ॥
किं घेत्तव्वं रणे जोग्गं? पुच्छिया इतरेण ते ।
भणंति वणतेल्लाइं, घयदव्वोसहाणि य ॥२३८५॥ ___ इतरेण द्वितीयेन दण्डिकेन ते आत्मीया वैद्याः पृष्टाः, किं रणे संग्रामे योग्यं गृहीतव्यम् ? | एवमुक्तास्ते भणन्ति-व्रणरोहकाणि तैलानि व्रणतैलानि, तथाऽतिजीर्णं घृतं, द्रव्यौषधानि
܀܀܀܀܀܀܀
गाथा २३८२-२३८८
औषधसग्रहकारणे शिष्यस्य तर्कः
.१०३४ (B)
For Private and Personal Use Only

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540