Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 509
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः १०३३ (B) ܀܀܀܀܀ www.kobatirth.org किं कारणं विपक्षे वैयावृत्त्यं न कल्पते ? इत्याक्षेपः । विपक्षे दोषदर्शनं सिद्धिः प्रसिद्धिः । अत्रार्थे लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि । किमुक्तं भवति ? यथा लोके वेदे समये च विरुद्धसेवायामकल्पिकसेवायां च दोषोपदर्शनम् तदकरणे प्रसिद्धिः । एवमिहापि विपक्षे वैयावृत्त्यकरणेऽपायदर्शनमेव तदकरणे प्रसिद्धिः ॥२३७९ ॥ तम्हा सपक्खकरणे, परिहरिया पुव्ववण्णिया दोसा । कप्पे छट्टुद्देसे, तह चेव इहंपि दट्ठव्वा ॥२३८०॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मादेवं विपक्षे वैयावृत्त्यकरणे प्रायश्चित्तादयो दोषास्तस्मात्सपक्षे वैयावृत्त्यं कर्तव्यम् । सपक्षे वैयावृत्त्यकरणे च ये पूर्ववर्णिता दोषास्ते यथा कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चैव इहापि द्रष्टव्याः ॥ २३८० ॥ अत्र परप्रश्नमाह चोएती परकरणं, नेच्छामो दोसपरिहरणहेउं । किं पुण सज्जगणो, घेतव्वो गिलाणरक्खट्टा ॥२३८१ ॥ For Private and Personal Use Only गाथा | २३७५-२३८१ विपक्षे वैयावृत्त्ये निषेधः जयणा च १०३३ (B)

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540