SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः १०३३ (B) ܀܀܀܀܀ www.kobatirth.org किं कारणं विपक्षे वैयावृत्त्यं न कल्पते ? इत्याक्षेपः । विपक्षे दोषदर्शनं सिद्धिः प्रसिद्धिः । अत्रार्थे लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि । किमुक्तं भवति ? यथा लोके वेदे समये च विरुद्धसेवायामकल्पिकसेवायां च दोषोपदर्शनम् तदकरणे प्रसिद्धिः । एवमिहापि विपक्षे वैयावृत्त्यकरणेऽपायदर्शनमेव तदकरणे प्रसिद्धिः ॥२३७९ ॥ तम्हा सपक्खकरणे, परिहरिया पुव्ववण्णिया दोसा । कप्पे छट्टुद्देसे, तह चेव इहंपि दट्ठव्वा ॥२३८०॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मादेवं विपक्षे वैयावृत्त्यकरणे प्रायश्चित्तादयो दोषास्तस्मात्सपक्षे वैयावृत्त्यं कर्तव्यम् । सपक्षे वैयावृत्त्यकरणे च ये पूर्ववर्णिता दोषास्ते यथा कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चैव इहापि द्रष्टव्याः ॥ २३८० ॥ अत्र परप्रश्नमाह चोएती परकरणं, नेच्छामो दोसपरिहरणहेउं । किं पुण सज्जगणो, घेतव्वो गिलाणरक्खट्टा ॥२३८१ ॥ For Private and Personal Use Only गाथा | २३७५-२३८१ विपक्षे वैयावृत्त्ये निषेधः जयणा च १०३३ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy