Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पंचम उद्देशकः १०३३ (A)
चोपदर्शिते उच्चारितसूत्रस्य छिन्नानि पदानि कर्तव्यानि, पदच्छेदो विधातव्य इत्यर्थः । ततो यानि पदानि विग्रहभाञ्जि तेषु विग्रह उपदर्शनीयः। विग्रहीते च सूत्रेऽर्थो व्याख्येयः ॥२३७७॥
अक्खेवो पुण कीरइ, कत्थइ विणा वि तस्सिद्धी । जत्थ अवायनिदरिसणं, एसेव उ होइ अक्खेवो ॥२३७८ ॥
आक्षेपः पुनः क्वचित् क्रियते। यथा किं कारणं परपक्षे वैयावृत्त्यं न क्रियते ? कुत्रचित्पुन-विनाप्याक्षेपं तत्सिद्धिः आक्षेपसिद्धिः। कथम्? इत्याह-यत्राऽपायनिदर्शनम् अपायप्रकटनमेष एव भवत्याक्षेपः, आक्षेपहेतुकत्वात्। न खल्वाक्षेपसूचामन्तरेणापायप्रदर्शनं विपक्षे भवतीति परिभावनीयमेतत् ॥२३७८ ॥
गाथा २३७५-२३८१
विपक्षे वैयावृत्त्ये निषेधः जयणा च
सम्प्रत्याक्षेपप्रसिद्धी एव वैविक्त्येनाह
किं कारणं न कप्पइ?, अक्खेवो दोसदरिसणं सिद्धी । __लोए वेदे समए, विरुद्धसेवादयो नाया ॥२३७९॥
१०३३ (A)
For Private and Personal Use Only

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540