Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३२ (B)
܀܀܀
܀܀܀܀
www.kobatirth.org
सुम्मि कड्डिम्मी, वोच्चत्थ करेंते चउगुरू होंति । आणादिणो य दोसा, विराहणा जा भणिय पुव्विं ॥ २३७६ ॥
सर्वत्रापि सूत्रे कर्षिते उच्चारिते सति सम्बन्धः प्रदर्शनीयः । तथा श्रमणैः श्रमणस्य वैयावृत्त्यं कर्तव्यं, श्रमणीभिः श्रमण्याः, यदि पुनर्विपर्यासं करोति, तर्हि विपर्यासं कुर्वति प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तम्, आज्ञादयश्च आज्ञा - ऽनवस्था-मिथ्यात्वविराधनारूपाश्च दोषाः । तथा या पूर्वं वैयावृत्त्यसूत्रे भणिता विराधना शीलविराधना सा अत्रापि द्रष्टव्या ॥२३७६ ॥
" सुत्तम्मि कड्ढियम्मी" इत्येतदेव प्रपञ्चयति–
संबंधो दरिसिज्जइ, उस्सुत्तो खलु न विज्जते अत्थो । उच्चरितछिण्णपदे, विग्गहिए चेव अत्थो उ ॥ २३७७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रे उच्चारिते सति सम्बन्धोऽनन्तरसूत्रादिभिः सह दर्श्यते, यतः सम्बन्धोऽर्थतो भवति । वर्णानां स्वतः सम्बन्धाभावात् । स चार्थः खलु उत्सूत्रः सूत्ररहितो न विद्यते, सम्बन्धे
For Private and Personal Use Only
गाथा २३७५-२३८१ विपक्षे वैयावृत्त्ये
निषेध:
जयणा च
१०३२ (B)

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540