Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 505
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार- * सूत्रम् पंचम उद्देशक: १०३१ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा चेयम्- पूर्वमगारस्त्रीलिङ्गेनोत्पादयेत्। तथाप्यनुत्पत्तावर्चितलिङ्गेन, तेनाप्युत्पादनाशक्तौ हंसादि वा यन्त्रमयं कृत्वा तेनोत्पादयेत् । यथा कोक्कासो यन्त्रमयान् कपोतान् कृत्वा शालिमुत्पादितवान् । एवं तावन्निर्ग्रन्थी निर्ग्रन्थस्य वैयावृत्त्यं करोति । एवं संयतोऽपि संयत्या ग्लानाया वैयावृत्त्यं करोति ॥ २३७३ ॥ सूत्रम् — निग्गंथं च णं राओ वा वियाले वा दिंहपट्टो लूसेज्जा; इत्थी वा पुरिसस्स ओमावेजा, पुरिसो वा इत्थीए ओमावेजा । एवं से कप्पइ, एवं से चिट्ठइ, परिहारं च से न पाउणइ एस कप्पे थेरकप्पियाणं । एवं से नो कप्पड़, एवं से नो चिट्ठइ, परिहारं च नो पाउणइ एस कप्पे जिणकप्पियाति बेमि ॥ ववहारस्स पञ्चमो उद्देसओ समत्तो ॥ २१ ॥ "निग्गंथं च णं रातो वा वियाले वा" इत्यादि । अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहपडिसिद्धमणुणायं, वेयावच्चं इमं खलु दुपक्खे । सच्चेव य समणुण्णा, इहंपि कप्पेसु णाणत्तं ॥२३७४ ॥ १. दिहपुट्ठो - आगमप्रकाशने, श्युब्रींग पाठा० ॥ २. च से पा° आ. प्र. । च णं पा° प्रतिलिपि ॥ For Private and Personal Use Only गाथा २३६८- २३७४ वैयावृत्त्य विधिः | १०३१ (B)

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540