________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार- *
सूत्रम्
पंचम
उद्देशक:
१०३१ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा चेयम्- पूर्वमगारस्त्रीलिङ्गेनोत्पादयेत्। तथाप्यनुत्पत्तावर्चितलिङ्गेन, तेनाप्युत्पादनाशक्तौ हंसादि वा यन्त्रमयं कृत्वा तेनोत्पादयेत् । यथा कोक्कासो यन्त्रमयान् कपोतान् कृत्वा शालिमुत्पादितवान् । एवं तावन्निर्ग्रन्थी निर्ग्रन्थस्य वैयावृत्त्यं करोति । एवं संयतोऽपि संयत्या ग्लानाया वैयावृत्त्यं करोति ॥ २३७३ ॥
सूत्रम् — निग्गंथं च णं राओ वा वियाले वा दिंहपट्टो लूसेज्जा; इत्थी वा पुरिसस्स ओमावेजा, पुरिसो वा इत्थीए ओमावेजा । एवं से कप्पइ, एवं से चिट्ठइ, परिहारं च से न पाउणइ एस कप्पे थेरकप्पियाणं ।
एवं से नो कप्पड़, एवं से नो चिट्ठइ, परिहारं च नो पाउणइ एस कप्पे जिणकप्पियाति बेमि ॥ ववहारस्स पञ्चमो उद्देसओ समत्तो ॥ २१ ॥
"निग्गंथं च णं रातो वा वियाले वा" इत्यादि । अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहपडिसिद्धमणुणायं, वेयावच्चं इमं खलु दुपक्खे ।
सच्चेव य समणुण्णा, इहंपि कप्पेसु णाणत्तं ॥२३७४ ॥
१. दिहपुट्ठो - आगमप्रकाशने, श्युब्रींग पाठा० ॥ २. च से पा° आ. प्र. । च णं पा° प्रतिलिपि ॥
For Private and Personal Use Only
गाथा २३६८- २३७४ वैयावृत्त्य विधिः
| १०३१ (B)