Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 504
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः www.kobatirth.org ܀܀܀܀܀ पडिपुच्छिऊण वेज्जे, दुल्लभदव्वम्मि होइ जयणा उ । विसघाई खलु कणगं, निहि जोणीपाहुडे सड्ढे ॥२३७२ ॥ प्रतिपृच्छ्य वैद्यान् यदि दुर्लभद्रव्येण प्रयोजनं जातं ततस्तस्मिन् उत्पाद्ये भवति वक्ष्यमाणा यतना । तामेवाह - विसघाई इत्यादि, विषघाति खलु कनकं, विषेण चोपहताः साधवस्तिष्ठन्ति, ततः सुवर्णेन प्रयोजनं जातम् । तत्र यदि ज्ञानेन निधिर्निखातो ज्ञायते तर्हि १०३१ (A) * तमुत्खन्य यावता प्रयोजनं तावद् गृह्णाति, शेषं तथैव स्थापयति । अथ निधिपरिज्ञानं नास्ति तर्हि योनिप्राभृतोक्तेन प्रकारेणोत्पादयति । अथ योनिप्राभृतमपि नास्ति तर्हि श्राद्धान् श्रावकान् याचेत ॥२३७२ ॥ असतीए अण्णलिंगं, तं पि जयणाए होइ कायव्वं । गहणे पण्णवणे वा, आगाढे हंसमादी वि ॥ २३७३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ श्राद्धा अपि तादृशा न सन्ति ये सुवर्णं याचितं ददति, ततस्तेषां श्राद्धानामसति अभावे आत्मना ग्रहणाय प्रज्ञापनाय वा यत् तत्रान्यदर्चितं लिङ्गं तदपि यतनया कर्तव्यम् । १. ज्ञानमयेननिधि वा. मो. पु. मु. ॥ २. दयेत् - सं. मु. ॥ For Private and Personal Use Only गाथा | २३६८- २३७४ वैयावृत्त्य विधि: १०३१ (A)

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540