Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 516
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् एतदेवातिप्रसङ्गापादनेन दूषयति-- कोस-कोट्ठार-दाराणि, पदातीमादीयं बलं । एवं मणुयपालाणं, किंणु तुझंपि रोयइ? ॥२३९४॥ पंचम कोश-कोष्ठागार-दारा: पदात्यादिकं बलमेतन्मनुष्यपालानां भवति, तदेतत् किंनु . उद्देशकः तवापि रोचते ? एतदपि दृष्टान्तबलेन गृह्यतामिति भावः ॥२३९४ ।। १०३७ (A) जो वि ओसहमादीणं, निचयो सोवि अक्खमो । न संचए सुहं अत्थि, इह लोए परत्थ य ॥२३९५॥ गाथा योऽप्यौषधानां निचयः सोऽपि सुखोत्पादनायाऽक्षमः । यतो न सञ्चये सुखमस्ति | २३९०-२३९७ इहलोके तदुत्पादन-तद्रक्षण-तन्नाशे दुःखसम्भवात् । परत्र च परलोके च सुखं नास्ति, औषध|| परिग्रहधरणतः कुगतिप्रपातात् ॥२३९५ ॥ सङ्ग्रहे दोषाः आदिसुतस्स विरोधो१, समणा चत्तारगिहीण अणुकंपा३ । पुव्वायारिय अन्नाणी४, अणवत्था५ वंत६ मिच्छत्तं७ ॥२३९६॥ १०३७ (A) १. सुत्तस्स-मु. सं. ॥ XXX . . H . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540