Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
एतदेवातिप्रसङ्गापादनेन दूषयति-- कोस-कोट्ठार-दाराणि, पदातीमादीयं बलं ।
एवं मणुयपालाणं, किंणु तुझंपि रोयइ? ॥२३९४॥ पंचम
कोश-कोष्ठागार-दारा: पदात्यादिकं बलमेतन्मनुष्यपालानां भवति, तदेतत् किंनु . उद्देशकः
तवापि रोचते ? एतदपि दृष्टान्तबलेन गृह्यतामिति भावः ॥२३९४ ।। १०३७ (A)
जो वि ओसहमादीणं, निचयो सोवि अक्खमो । न संचए सुहं अत्थि, इह लोए परत्थ य ॥२३९५॥
गाथा योऽप्यौषधानां निचयः सोऽपि सुखोत्पादनायाऽक्षमः । यतो न सञ्चये सुखमस्ति |
२३९०-२३९७ इहलोके तदुत्पादन-तद्रक्षण-तन्नाशे दुःखसम्भवात् । परत्र च परलोके च सुखं नास्ति,
औषध|| परिग्रहधरणतः कुगतिप्रपातात् ॥२३९५ ॥
सङ्ग्रहे
दोषाः आदिसुतस्स विरोधो१, समणा चत्तारगिहीण अणुकंपा३ । पुव्वायारिय अन्नाणी४, अणवत्था५ वंत६ मिच्छत्तं७ ॥२३९६॥
१०३७ (A) १. सुत्तस्स-मु. सं. ॥
XXX
.
.
H
.
For Private and Personal Use Only

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540