Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०३४ (A)
चोदयति प्रश्नयति शिष्यो यथा- परकरणे परपक्षे वैयावृत्त्यकरणं दोषपरिहरणहेतोः दोषपरिहरणनिमित्तं नेच्छामः । किं पुनः केवलं भैषज्यगणः औषधसमूहो ग्लानरक्षार्थं गृहीतव्यः ॥२३८१॥
अत्रैव विपक्षे दोषमाह-- पुव्वं तु अगहिएहिं, दूरा जा ओसहाई आणंति । ता चत्तो उ गिलाणो, दिटुंतो दंडियाईहिं ॥२३८२॥
पर्वमगहीतेष ग्लानप्रायोग्येषु भैषजेषु, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । यावदार्या | दूरादौषधान्यानयन्ति, तावद् ग्लानस्य आगाढादि परितापना भवति। तद्भावे च स परमार्थतस्त्यक्तो भवति। अत्रार्थे च दृष्टान्तो दण्डिकादिभिः ॥ २३८२ ॥
तमेव विभावयिषुरिदमाहउवट्ठियम्मि संगामे, रण्णो बलसमागमे । एगो वेज्जेऽत्थ वारेइ, न तुब्भे जुद्धकोविया ॥२३८३॥
गाथा २३८२-२३८८
औषधसङ्ग्रहकारणे शिष्यस्य तर्कः
१०३४ (A)
For Private and Personal Use Only

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540