Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
X
पंचम
उद्देशकः १०३५ (B)
+
एवमेव दण्डिकदृष्टान्तगतेन प्रकारेण येषामाचार्याणां भैषजानि असत्ति अशनरूपाणि, पेयानि पानकरूपाणि, खाद्यानि खादिमरूपाणि, लेह्यानि च स्वादिमानि स्वाधीनानि ते आत्मनो गच्छस्य च समाधेः पारगा भवन्ति । ये पुनरौषधानां न सङ्ग्रहीतारस्ते समाधेरपारगाः ।। २३८७॥
प्रकारान्तरेण दण्डिकदृष्टान्तमाहअहवा राया दुविहो, आयभिसित्तो पराभिसित्तो य । आयभिसित्तो भरहो, तस्स उ पुत्तो परेणं तु ॥२३८८॥
अथवेति प्रकारान्तरद्योतने, राजा द्विविधो भवति, तद्यथा-आत्माभिषिक्तः पराभिषिक्तश्च। आत्मनैव निजबलेन राज्येऽभिषिक्तः आत्माभिषिक्तः, परेणाभिषिक्त: पराभिषिक्तः । तत्राऽऽत्माभिषिक्तो भरतश्चक्रवर्ती, तस्य पुत्र आदित्ययशाः पराभिषिक्तः ॥२३८८ ॥
बलवाहणकोसा य, बुद्धी उप्पत्तियादिया । साहगो उभयोवेतो, सेसा तिण्णि असाहगा ॥२३८९॥
गाथा २३८२-२३८८
औषधसग्रहकारणे शिष्यस्य तर्कः
१०३५ (B)
For Private and Personal Use Only

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540