SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार- * सूत्रम् पंचम उद्देशक: १०३१ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा चेयम्- पूर्वमगारस्त्रीलिङ्गेनोत्पादयेत्। तथाप्यनुत्पत्तावर्चितलिङ्गेन, तेनाप्युत्पादनाशक्तौ हंसादि वा यन्त्रमयं कृत्वा तेनोत्पादयेत् । यथा कोक्कासो यन्त्रमयान् कपोतान् कृत्वा शालिमुत्पादितवान् । एवं तावन्निर्ग्रन्थी निर्ग्रन्थस्य वैयावृत्त्यं करोति । एवं संयतोऽपि संयत्या ग्लानाया वैयावृत्त्यं करोति ॥ २३७३ ॥ सूत्रम् — निग्गंथं च णं राओ वा वियाले वा दिंहपट्टो लूसेज्जा; इत्थी वा पुरिसस्स ओमावेजा, पुरिसो वा इत्थीए ओमावेजा । एवं से कप्पइ, एवं से चिट्ठइ, परिहारं च से न पाउणइ एस कप्पे थेरकप्पियाणं । एवं से नो कप्पड़, एवं से नो चिट्ठइ, परिहारं च नो पाउणइ एस कप्पे जिणकप्पियाति बेमि ॥ ववहारस्स पञ्चमो उद्देसओ समत्तो ॥ २१ ॥ "निग्गंथं च णं रातो वा वियाले वा" इत्यादि । अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहपडिसिद्धमणुणायं, वेयावच्चं इमं खलु दुपक्खे । सच्चेव य समणुण्णा, इहंपि कप्पेसु णाणत्तं ॥२३७४ ॥ १. दिहपुट्ठो - आगमप्रकाशने, श्युब्रींग पाठा० ॥ २. च से पा° आ. प्र. । च णं पा° प्रतिलिपि ॥ For Private and Personal Use Only गाथा २३६८- २३७४ वैयावृत्त्य विधिः | १०३१ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy