SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः १०३२ (A) ܀܀܀ •***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनन्तरसूत्रे विपक्षे वैयावृत्त्यकरणं प्रतिषिद्धम् । तच्चेदम् - वैयावृत्त्यं खलु पुनर्द्विपक्षे स्वपक्षे परपक्षे चेत्यर्थः, सूत्रेणैवाऽनुज्ञातम् । " अंत्थि या इत्थ ण्हं केई वेयावच्चकरे कप्पति ण्हं वेयावच्चं करावेत्तए” इति वचनात् । सा च समनुज्ञा वैयावृत्त्यसमनुज्ञा इहापि अस्मिन्नपि सूत्रेऽभिधीयते। केवलं कल्पयोर्नानात्वम् अधिकमिति । एष सूत्रसम्बन्धः ॥ २३७४॥ पुनः प्रकारान्तरेण सम्बन्धमाह अत्थेण व आगाढं, भणियं इहमवि य होइ आगाढं । अहवा अतिप्पसत्तं, तेण निवारेइ जिणकप्पे ॥ २३७५ ॥ वाशब्दः पक्षान्तरद्योतने। पूर्वसूत्रेऽर्थेनाऽऽगाढं भणितं सूचितं, तथा च आगाढे प्रयोजने समुत्पन्ने संयती संयतस्य वैयावृत्त्यं कुर्वती समनुज्ञाता, नान्यथा । इहापि च भवत्यागाढं प्रयोजनमधिकृत्य वैयावृत्त्यकरणमिति सम्बन्धः । अथवाऽतिप्रसक्तं खलु वैयावृत्त्यकरणं, तेन जिनकल्पे निवारयति ॥२३७५ ॥ १. अस्थि या इहि केई - पु. प्रे. ॥ For Private and Personal Use Only गाथा | २३७५-२३८१ विपक्षे वैयावृत्त्ये निषेध: जयणा च १०३२ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy