________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३२ (B)
܀܀܀
܀܀܀܀
www.kobatirth.org
सुम्मि कड्डिम्मी, वोच्चत्थ करेंते चउगुरू होंति । आणादिणो य दोसा, विराहणा जा भणिय पुव्विं ॥ २३७६ ॥
सर्वत्रापि सूत्रे कर्षिते उच्चारिते सति सम्बन्धः प्रदर्शनीयः । तथा श्रमणैः श्रमणस्य वैयावृत्त्यं कर्तव्यं, श्रमणीभिः श्रमण्याः, यदि पुनर्विपर्यासं करोति, तर्हि विपर्यासं कुर्वति प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तम्, आज्ञादयश्च आज्ञा - ऽनवस्था-मिथ्यात्वविराधनारूपाश्च दोषाः । तथा या पूर्वं वैयावृत्त्यसूत्रे भणिता विराधना शीलविराधना सा अत्रापि द्रष्टव्या ॥२३७६ ॥
" सुत्तम्मि कड्ढियम्मी" इत्येतदेव प्रपञ्चयति–
संबंधो दरिसिज्जइ, उस्सुत्तो खलु न विज्जते अत्थो । उच्चरितछिण्णपदे, विग्गहिए चेव अत्थो उ ॥ २३७७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रे उच्चारिते सति सम्बन्धोऽनन्तरसूत्रादिभिः सह दर्श्यते, यतः सम्बन्धोऽर्थतो भवति । वर्णानां स्वतः सम्बन्धाभावात् । स चार्थः खलु उत्सूत्रः सूत्ररहितो न विद्यते, सम्बन्धे
For Private and Personal Use Only
गाथा २३७५-२३८१ विपक्षे वैयावृत्त्ये
निषेध:
जयणा च
१०३२ (B)