Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०२९ (A)
www.kobatirth.org
यदि वा तत्प्रदत्तं मदनकोद्रवकूरं भुक्त्वा पतिताः । एतदेवाह
कतियवधम्मकहाए, आउट्टो बेति भिक्खुगाणट्ठा परमन्नमुवक्खडियं, मी जाउ असंजयमुहाई ॥२३६३॥ तं कुणहऽणुग्गहं मे साहू जोग्गेण एसणिज्जेणं । पडिलाभणा विसेणं, पडिया पडिती य सव्वेसिं ॥ २३६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कैतवेन धर्मकथायां कथितायामावृत्तो ब्रूते मया भिक्षुकाणामर्थाय परमान्नमुपस्कृतं कारितं तन्मा असंयतमुखानि यातु ॥ २३६३ ॥ तस्मात् कुरुत में साधुयोग्येनैषणीयेनानुग्रहम् । एवमुक्ते गतेषु साधुषु तेन पापीयसा विषेण विषमिश्रेण परमान्नेन प्रतिलाभना कृता, यदि वा मदनकोद्रवकूरेण । सा वसत्यागतानां साधूनां मुखेषु पतिता । ततः सर्वेषां साधूनां पतितिर्मरणमभूत् ॥ २३६४ ॥
१. मु. ला । मं जाउ पु. प्रे. । ला. पाठन्तरम् ॥
For Private and Personal Use Only
गाथा
| २३६१-२३६७ अपवादे विपक्षे
वैयावृत्त्यम्
१०२९ (A)

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540