Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 496
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः १०२७ (A) ܀܀܀܀܀܀ www.kobatirth.org सम्प्रति यादृशा उत्सर्गत आलोचनार्हास्तादृशानभिधित्सुराह गीयत्था कयकरणा, पोढा परिणामिया य गंभीरा । चिरदिक्खिया य वुड्डा, जईण आलोयणाजोग्गा ॥ २३५८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गीतार्थाः सूत्रा - ऽर्थ - तदुभयनिष्णातत्वात्, कृतकरणा अनेकवारमालोचनायां सहायीभवनात्, प्रौढाः समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चात्कर्तुमशक्यत्वात् पारिणामिका नापारिणामिका अतिपारिणामिका वा, गम्भीरा महत्यप्यालोचकस्य दोषे श्रुते अपरिश्राविणः, चिरदीक्षिताः प्रभूतकालप्रव्रजिताः, वृद्धाः श्रुतेन पर्यायेण वयसा च महान्तः, एवम्भूता यतीनां साधूनाम्, उपलक्षणमेतत् संयतीनां च, आलोचनायोग्याः ॥ २३५८ ॥ सूत्रम् - जे निग्गन्था य निग्गन्धीओ य संभोइया सिया, नो पहं कप्पड़ अण्णमण्णेणं वेयावच्चं कारवेत्तए । अत्थि य इत्थ ण्हं केइ वेयावच्चकरे, कप्पइ णं तेणं वेयावच्चं कारवेत्तए; नत्थि य इत्थ णं केइ वेयावच्चकरे, एव णं कप्पइ अण्णमण्णेणं वेयावच्चं कारवेत्तए ॥ २० ॥ " जे निग्गंथा य निग्गंथीतो य"। ये निर्ग्रन्था निर्ग्रन्थ्यश्च सांभोगिकास्तेषां नो, हमिति For Private and Personal Use Only सूत्र २० गाथा | २३५५-२३६० * वैयावृत्त्य * करण विधिः १०२७ (A)

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540