________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०२७ (A)
܀܀܀܀܀܀
www.kobatirth.org
सम्प्रति यादृशा उत्सर्गत आलोचनार्हास्तादृशानभिधित्सुराह
गीयत्था कयकरणा, पोढा परिणामिया य गंभीरा । चिरदिक्खिया य वुड्डा, जईण आलोयणाजोग्गा ॥ २३५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गीतार्थाः सूत्रा - ऽर्थ - तदुभयनिष्णातत्वात्, कृतकरणा अनेकवारमालोचनायां सहायीभवनात्, प्रौढाः समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चात्कर्तुमशक्यत्वात् पारिणामिका नापारिणामिका अतिपारिणामिका वा, गम्भीरा महत्यप्यालोचकस्य दोषे श्रुते अपरिश्राविणः, चिरदीक्षिताः प्रभूतकालप्रव्रजिताः, वृद्धाः श्रुतेन पर्यायेण वयसा च महान्तः, एवम्भूता यतीनां साधूनाम्, उपलक्षणमेतत् संयतीनां च, आलोचनायोग्याः ॥ २३५८ ॥
सूत्रम् - जे निग्गन्था य निग्गन्धीओ य संभोइया सिया, नो पहं कप्पड़ अण्णमण्णेणं वेयावच्चं कारवेत्तए । अत्थि य इत्थ ण्हं केइ वेयावच्चकरे, कप्पइ णं तेणं वेयावच्चं कारवेत्तए; नत्थि य इत्थ णं केइ वेयावच्चकरे, एव णं कप्पइ अण्णमण्णेणं वेयावच्चं कारवेत्तए ॥ २० ॥
" जे निग्गंथा य निग्गंथीतो य"। ये निर्ग्रन्था निर्ग्रन्थ्यश्च सांभोगिकास्तेषां नो, हमिति
For Private and Personal Use Only
सूत्र २० गाथा
| २३५५-२३६० * वैयावृत्त्य
* करण विधिः
१०२७ (A)