Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 497
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् | ܀܀܀܀܀܀܀܀ पंचम उद्देशकः १०२७ (B) वाक्यालङ्कारे, कल्पते अन्योन्यस्य वैयावृत्त्यं कारयितुं, अस्ति चेत् कश्चित् वैयावृत्त्यकरस्ततः कल्पते तं वैयावृत्त्यं कारयितुम्। नास्ति चेत् क्वचित् वैयावृत्त्यकरः एवं सति कल्पते अन्योन्यस्य वैयावृत्त्यं कारयितुमिति सूत्रसक्षेपार्थः ॥ अधुना भाष्यविस्तर: आलोयणाए दोसा, वेयावच्चे वि हुँति ते चेव। नवरं पुण णाणत्तं, बितियपदे होइ कायव्वं ॥२३५९॥ ये एव विपक्षे आलोचयतां दोषा उक्ताः, परस्परं वैयावृत्त्येऽपि वैयावृत्त्यकरणेऽपि त एव, दोषा भवन्ति। ये चाभ्यधिकास्तेऽनन्तरगाथायां वक्ष्यन्ते। नवरं पुनर्नानात्वं द्वितीयपदे अपवादपदे भवति कर्तव्यम् ॥ २३५९ ॥ तत्राभ्यधिकान् दोषान् अभिधित्सुराहउउभयमाणसुहेहिं, देहसहावाणुलोमभुजेहिं । कढिणहिययाण वि मणं, वंकंतऽचिरेण कइयविया ॥२३६०॥ सूत्र २० गाथा २३५५-२३६० वैयावृत्त्यकरण विधिः १०२७ (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540