Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
पंचम
उद्देशकः १०२४ (A)
नान्यथेति, आर्यरक्षितादारतः पुनः श्रमणाः श्रमणानामेव समीपे आलोचयन्ति श्रमण्योऽपि श्रमणानाम् [समीपे], आगमव्यवहारव्यवच्छेदात्॥ २३४७ ॥
अत्रैव परमतमाशङ्क्य दूषयतिमेहुणवजं आरेण, केइ समणेसु ता पगासंति । तं तु न जुज्जइ जम्हा, लहुसगदोसा सपक्खे वि ॥२३४८॥ आरक्षितादारतः श्रमणेषु श्रमणानां पार्श्वे ताः श्रमण्यः प्रकाशयन्ति आलोचयन्ति
1, मैथुनं पुनः श्रमण्यः श्रमणीनामेव सकाशे आलोचयन्ति इति केचिद व्याख्यान्ति, तत्तु न युज्यते। यस्माल्लघुस्वकदोषाः सपक्षेऽपि। किमुक्तं भवति ? श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वकदोषतः परिश्रावित्वं कुर्युः । परिभवं वा समुत्पादयेयुः । तस्मान्मैथुनमपि श्रमणानामेवान्तिके विकटनीयम् ॥ २३४८॥
असती कडजोगी पुण, मोत्तूणं संकियाई ठाणाई ।
आइण्णे धुवकम्मिय, तरुणी थेरस्स दिट्ठिपहे ॥२३४९॥ १. व्याचक्षते - तत् - वा. मो. पु. मु.॥
गाथा
४२३४८-२३५४
आलोचना ग्रहणविधिः
१०२४ (A)
For Private and Personal Use Only

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540