________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
पंचम
उद्देशकः १०२४ (A)
नान्यथेति, आर्यरक्षितादारतः पुनः श्रमणाः श्रमणानामेव समीपे आलोचयन्ति श्रमण्योऽपि श्रमणानाम् [समीपे], आगमव्यवहारव्यवच्छेदात्॥ २३४७ ॥
अत्रैव परमतमाशङ्क्य दूषयतिमेहुणवजं आरेण, केइ समणेसु ता पगासंति । तं तु न जुज्जइ जम्हा, लहुसगदोसा सपक्खे वि ॥२३४८॥ आरक्षितादारतः श्रमणेषु श्रमणानां पार्श्वे ताः श्रमण्यः प्रकाशयन्ति आलोचयन्ति
1, मैथुनं पुनः श्रमण्यः श्रमणीनामेव सकाशे आलोचयन्ति इति केचिद व्याख्यान्ति, तत्तु न युज्यते। यस्माल्लघुस्वकदोषाः सपक्षेऽपि। किमुक्तं भवति ? श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वकदोषतः परिश्रावित्वं कुर्युः । परिभवं वा समुत्पादयेयुः । तस्मान्मैथुनमपि श्रमणानामेवान्तिके विकटनीयम् ॥ २३४८॥
असती कडजोगी पुण, मोत्तूणं संकियाई ठाणाई ।
आइण्णे धुवकम्मिय, तरुणी थेरस्स दिट्ठिपहे ॥२३४९॥ १. व्याचक्षते - तत् - वा. मो. पु. मु.॥
गाथा
४२३४८-२३५४
आलोचना ग्रहणविधिः
१०२४ (A)
For Private and Personal Use Only