SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १०२४ (A) नान्यथेति, आर्यरक्षितादारतः पुनः श्रमणाः श्रमणानामेव समीपे आलोचयन्ति श्रमण्योऽपि श्रमणानाम् [समीपे], आगमव्यवहारव्यवच्छेदात्॥ २३४७ ॥ अत्रैव परमतमाशङ्क्य दूषयतिमेहुणवजं आरेण, केइ समणेसु ता पगासंति । तं तु न जुज्जइ जम्हा, लहुसगदोसा सपक्खे वि ॥२३४८॥ आरक्षितादारतः श्रमणेषु श्रमणानां पार्श्वे ताः श्रमण्यः प्रकाशयन्ति आलोचयन्ति 1, मैथुनं पुनः श्रमण्यः श्रमणीनामेव सकाशे आलोचयन्ति इति केचिद व्याख्यान्ति, तत्तु न युज्यते। यस्माल्लघुस्वकदोषाः सपक्षेऽपि। किमुक्तं भवति ? श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वकदोषतः परिश्रावित्वं कुर्युः । परिभवं वा समुत्पादयेयुः । तस्मान्मैथुनमपि श्रमणानामेवान्तिके विकटनीयम् ॥ २३४८॥ असती कडजोगी पुण, मोत्तूणं संकियाई ठाणाई । आइण्णे धुवकम्मिय, तरुणी थेरस्स दिट्ठिपहे ॥२३४९॥ १. व्याचक्षते - तत् - वा. मो. पु. मु.॥ गाथा ४२३४८-२३५४ आलोचना ग्रहणविधिः १०२४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy