________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम उद्देशक: १०२४ (B)
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आर्यरक्षितकालेऽपि यदि संयत्या मूलगुणापराध आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते । तस्याः असति अभावे यः कृतयोगी सूत्रतोऽर्थतश्च छेदग्रन्थधरः स्थविरस्तस्य समीपे आलोचयति । नवरं शङ्कितानि स्थानानि वक्ष्यमाणानि शून्यगृहादीनि मुक्त्वा । किञ्च आचीर्णे उचिते प्रदेशे आलोचयितव्यम् । यत्र ध्रुवकर्मिको दृष्टिपथे वर्तते, दृष्ट्या पश्यति, न शृणोति तत्र जवनिकान्तरिता आलोचयति । तरुणी थेरस्स इत्येष तृतीयभङ्ग उपात्तः । स च शेषभङ्गानां त्रयाणामप्युपलक्षणं, ते चेमे-स्थविरा स्थविरस्यालोचयति १ । स्थविरा तरुणस्यालोचयति २ । तरुणी स्थविरस्यालोचयति ३ । तरुणी तरुणस्य आलोचयति ४ ।। २३४९ ॥
यदुक्तं मुक्त्वा शङ्कितानि स्थानानि, सम्प्रति तान्येवोपदर्शयति— सुण्णघर- देउलुज्जाण-रण्ण- पच्छण्णुवस्सयस्संतो । एयविवज्जे ठायंति, तिणिण चउरोऽहवा पंच ॥ २३५० ॥
शून्यगृहं देवकुलम् उद्यानम् अरण्यं प्रच्छन्नं च स्थानं तथा उपाश्रयस्यान्तर्मध्ये एतद्विवर्जे एतद्विरहिते प्रदेशे आलोचनानिमित्तं तिष्ठन्ति । ते च जघन्यतस्त्रयो यदि वा चत्वारोऽथवा पञ्च । ते च त्रिप्रभृतयो वक्ष्यमाणभङ्गकानुसारेण प्रतिपत्तव्याः ॥२३५० ॥
For Private and Personal Use Only
܀܀܀
गाथा
| २३४८- २३५४ आलोचना ग्रहणविधिः
(१०२४ (B)