________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
पंचम उद्देशक:
TEUR
१०२५ (A)
܀܀܀܀܀
www.kobatirth.org
भङ्गकानेवाह
थेर-तरुणेसु भंगा, चउरो सव्वत्थ परिहरे दिट्ठि ।
दोहं पुण तरुणाणं, थेरे थेरी य पच्चुरसं ॥ २३५१ ॥
स्थविर - तरुणेषु भङ्गाश्चत्वारः, ते च प्रागेवोपदर्शिताः स्थविरा स्थविरस्यालोचयतीत्यादि । तत्र यदि जवनिकाया अवकाशो नास्ति ततः सर्वत्र चतुर्ष्वपि भङ्गेषु दृष्टिं परिहरेत् । भूमिगतदृष्टिका सती आलोचयेत्, यथा आलोचनार्हः शृणोति । तत्र चतुर्थभङ्गे द्वयोस्तरुणयोः स्थविर: स्थविरा च प्रत्युरसमिति प्रत्यासन्नौ सहायौ दीयेते, येन परस्परं तौ दृष्टिं न बध्नीतः, नापि मुखविकारं कुरुत: । एवमस्मिन् चतुर्थे भङ्गे चत्वारो भवन्ति ॥ २३५१ ॥
थेरो पुण असहाओ, निग्गंथी थेरिया वि ससहाया । सरिसवयं च विवज्जे, असतीए पंचमं कुज्जा ॥ २३५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयभङ्गे पुनः स्थविरोऽसहायोऽपि भवतु, तरुण्याः पुनः स्थविरा सहाया दीयते । द्वितीयभङ्गे निर्ग्रन्थी स्थविरापि ससहाया कर्तव्या । तरुणस्यालोचनार्हस्य सहायोऽस्तु वा न वा, न कश्चिद्दोषः । एवं च तृतीये द्वितीये च भङ्गे त्रयो जना भवन्ति । तथा सदृशवयो
For Private and Personal Use Only
गाथा
| २३४८ - २३५४ आलोचना ग्रहणविधिः
१०२५ (A)