________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
आर्यरक्षितादारत आगमरहिताः। ततस्ते मा छेदश्रुताध्ययनतः संयत्यो विद्रास्यन्ति विनक्ष्यन्तीति हेतोश्छेदश्रुतानि संयतीनं वाचयन्ति। अत्राऽऽह-तेन छेदश्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिं कुर्वन्तु ? ॥२३४६ ॥
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२३ (B)
गाथा
अत्राचार्य आहतो जाव अजरक्खिय, सट्ठाणे पगासइंसु वइणीतो । असतीए विवक्खम्मि, वि एमेव य होंति समणा वि ॥२३४७॥ यतः पूर्वमागमव्यवहारिणः स्युः, छेदश्रुतं च संयत्योऽधीयेरन् ततो यावदार्यरक्षितास्तावद् ।
२३४२-२३४७ व्रतिन्यः स्वस्थाने स्वपक्षे संयतीनां पार्श्वे प्राकाशयन् प्रकाशनामकार्षुः । स्वपक्षाभावे ||
आर्यरक्षितविपक्षेऽप्यालोचितवत्यः श्रमण्यः । एवमेव श्रमणा अपि भवन्ति ज्ञातव्याः। किमुक्तं |
पर्यन्त आगमभवति? श्रमणा अपि सपक्षे आलोचितवन्तः । तदलाभे विपक्षेऽपि श्रमणीनां पार्श्वे इत्यर्थः,
व्यवहारः दोषाभावात्। आगम-व्यवहारव्यवहारिभिर्हि दोषाभावमवबुध्य छेदश्रुतवाचना संयतीनां दत्ता १०२३ (B) १. मु.। सपक्षे-पु. प्रे ॥ २. मु. । श्रमण्यः पु. प्रे. नास्ति ॥ ३. मु. । आगमव्यवहारिभिर्हि- पु. प्रे.॥
For Private and Personal Use Only