Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०२३ (A)
भयमिति निर्भयता, तद्भावाच्च भूयो भूयोऽपराधकरणप्रवृत्तिः । तथा पेल्लणयेति यदि महत् प्रायश्चित्तं ददाति ततः संयतो ब्रूते-न भवत्येतत्प्रायश्चित्तम्, किन्त्विदमिदमिति । एवं प्रायश्चित्तस्य प्रेरणा। तथा वतिन्यपि यदि संयतस्य पुरत आलोचयति ततः सा निजकान् दोषान् प्रकाशयन्ती गम्या भवति यथा एकवारं तावदिदमाचरितं, भूयोऽपि सम्प्रति मया सह समाचर्यतां पश्चात्प्रायश्चित्तं दास्यते इति ॥ २३४३ ॥ द्वितीयगाथा सम्प्रदायात् व्याख्येया॥ २३४४॥
यद्येवं तर्हि कथं पूर्वमार्यिकाः छेदश्रुतमधीयेरन् ? कथं चाऽऽलोचनां दधुः ? अत आहतो जाव अजरक्खिय, आगमववहारिणो वियाणित्ता । न भविस्सति दोसोत्ति, तो वायंती उ छेदसयं ॥२३४५॥
गाथा
२३४२-२३४७
आर्यरक्षितपर्यन्त आगमव्यवहारः
यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन्। ते चाऽऽगमव्यवहारबलेन विज्ञाय, यथा एतस्याश्छेदश्रुतवाचनायां दोषो न भविष्यतीति, संयतीमपि छेदश्रुतं वाचयन्ति स्म ॥ २३४५॥
आरेणाऽऽगमराहिया, मा विद्दाहिंति तो न वाएंति । तेण कहं कुव्वंतू, सोहिं तु अयाणमाणीतो? ॥२३४६॥
१०२३ (A)
For Private and Personal Use Only

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540