Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
आर्यरक्षितादारत आगमरहिताः। ततस्ते मा छेदश्रुताध्ययनतः संयत्यो विद्रास्यन्ति विनक्ष्यन्तीति हेतोश्छेदश्रुतानि संयतीनं वाचयन्ति। अत्राऽऽह-तेन छेदश्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिं कुर्वन्तु ? ॥२३४६ ॥
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२३ (B)
गाथा
अत्राचार्य आहतो जाव अजरक्खिय, सट्ठाणे पगासइंसु वइणीतो । असतीए विवक्खम्मि, वि एमेव य होंति समणा वि ॥२३४७॥ यतः पूर्वमागमव्यवहारिणः स्युः, छेदश्रुतं च संयत्योऽधीयेरन् ततो यावदार्यरक्षितास्तावद् ।
२३४२-२३४७ व्रतिन्यः स्वस्थाने स्वपक्षे संयतीनां पार्श्वे प्राकाशयन् प्रकाशनामकार्षुः । स्वपक्षाभावे ||
आर्यरक्षितविपक्षेऽप्यालोचितवत्यः श्रमण्यः । एवमेव श्रमणा अपि भवन्ति ज्ञातव्याः। किमुक्तं |
पर्यन्त आगमभवति? श्रमणा अपि सपक्षे आलोचितवन्तः । तदलाभे विपक्षेऽपि श्रमणीनां पार्श्वे इत्यर्थः,
व्यवहारः दोषाभावात्। आगम-व्यवहारव्यवहारिभिर्हि दोषाभावमवबुध्य छेदश्रुतवाचना संयतीनां दत्ता १०२३ (B) १. मु.। सपक्षे-पु. प्रे ॥ २. मु. । श्रमण्यः पु. प्रे. नास्ति ॥ ३. मु. । आगमव्यवहारिभिर्हि- पु. प्रे.॥
For Private and Personal Use Only

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540