________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्टिरागतो मुखरागतो वा परस्परस्य भावं विजानीतः, यथा- मामेष एषा वा इच्छतीति |* ततो घटना स्यात्। न केवलमेते विपक्षे आलोचनायां दोषाः किन्त्विमेऽपि ॥ २३४२॥
व्यवहार
तानेवाह
सूत्रम् पंचम उद्देशकः
१०२२ (B)|
अप्पच्चय निब्भयया, पेल्लणया जइपगासणे दोसा । वयणी वि होइ गम्मा, नियए दोसे पगासंति ॥२३४३॥ वंदत वाउडे वा, गव्वो तह लहुसगत्तणेण गणे । विगडित पंजलिउडे दट्टणुड्डाह कुवियन्नू ॥२३४४॥
गाथा
२३४२-२३४७ यतेः संयत्याः पुरतः प्रकाशने आलोचनायामिमे दोषाः । तद्यथा-अप्रत्ययः 'किमेषा || आर्थरक्षित वराकी जानाति' इत्यवज्ञातो यत्किमपि सा प्रायश्चित्तं ददाति तत्र विश्वासाभावः । तथा पर्यन्त आगमभूयोऽपराधकरणे 'गुरुगरीयांसं दण्डं दास्यति' इति महत्याशङ्का, संयतीनां तु पुरुषस्य न
व्यवहारः १. वा उढे-ला. । वा . उट्ठो- ला. पाठान्तरम् ॥ २. गच्छो तध लहुसत्तग आणयणे-ला. ॥ ३. विगडेंत
१०२२ (B) ला. ॥ ४. कुवियं तू- ला ॥
For Private and Personal Use Only