Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१५ (A) थेरस्स तस्स किं नू, एद्देहेण किलेसकरणेण? । भण्णइ एगत्तुवयोग सद्धजणणं च तरुणाणं ॥२३२७॥ अथ तस्य स्थविरस्य जीर्ण-महतः किमेतावन्मात्रेण क्लेशकरणेन ? सूरिराहभण्यते अत्रोत्तरं दीयते- एवमाचरतस्तस्य सूत्राऽर्थाभ्यां सह एकत्वोपयोगो भवति। तथा एकत्वोपयोगोपयुक्तस्य तु सूत्रार्थाः सम्यग् लगन्ति। तथा तरुणानां च श्रद्धाजननं कृतं भवति। तथा हि-व्याख्यानमण्डल्या उत्थितमपि निजमाचार्य जीर्णमहान्तमेवं विनयं कुर्वन्तं दृष्ट्वा चिन्तयन्ति- यद्यस्माकमाचार्यो जीर्णमहानप्येवं श्रुतस्य विनयं करोति ततोऽस्माभिस्तरुणैः सुतरां कर्तव्यः। आह शिष्यो- यथा जीर्णमहत आचार्यस्यानुग्रहः क्रियते, यथानुभाषमाणस्य एकपार्श्वे सन्निषण्णस्त्वग्वर्तितो वा तिष्ठत. एवमन्यस्यापि क्रियते ? क्रियते इति ब्रूमः ॥ २३२७॥ तथा चाहसो उ गणी अगणी वा, अणुभासंतस्स सुणति पासम्मि । न चएइ जुण्णदेहो, होउ बद्धासणो सुचिरं ॥२३२८॥ सूत्र १९ गाथा २३२४-२३२९ आलोचनाग्रहण विधि: १०१५ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540