Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 478
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१८ (A) शुद्धमशुद्धं वोपधिमुत्पादयतश्चतुर्गुरुकम्। एतत् तावत् पुरुषवर्गेऽभिहितं संयतीवर्गेऽपि द्रष्टव्यम् (१) एवं षोडशभिरुत्पादनादोषैर्दशभिरेषणादोषैः [शुद्धं] सांभोगिकेन सममुपधिमुत्पादयन् शुद्धः, विपर्यासे प्रायश्चित्तविधिः पूर्ववत् (२-३)। परिकम्मणत्ति परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणत: संयतप्रायोग्यं करोति। अत्र भङ्गाश्चत्वारः। तद्यथा-परिकर्मणा कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३, निष्कारणेऽविधिना ४। अत्र प्रथमभङ्गः शुद्ध:१, द्वितीये मासलघु तपोगुरु२, तृतीये मासलघु कालगुरुकं३, चतुर्थे मासलघु द्वाभ्यां गुरुकम् ४। संविज्ञैरन्यसाम्भोगिकैः समं चतुर्वपि भङ्गेषु मासलघु, अत्रापि द्वितीयादिषु भङ्गेषु पूर्ववत् तपः-कालविशिष्टता। गृहस्थैः पार्श्वस्थादिभिः समं प्रत्येकं चतुर्लघुकम्, यथाच्छन्दैः समं चतुर्गुरुकम्, अत्रापि द्वितीयादिषु भङ्गेषु प्राग्वत् तपःकालविशिष्टता । तथा साम्भोगिकीनां संयतीनामुपधिं विधिना संयतीप्रायोग्यं गणधर: परिकर्मयन् ददानश्च परिशुद्धः। अविधिना परिकर्मयतश्चतुर्गुरु, पार्श्वस्थादिसंयतीनां गृहस्थानां च कारणे विधिनेत्यादिभङ्गचतुष्टये प्रत्येक चतुर्गुरु, द्वितीयादिषु भङ्गेषु तपः-कालविशिष्टता प्राग्वत् (४)। तथा परिहरणा नाम परिभोगस्तत्रापि भङ्गचतुष्टयम्कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३, निष्कारणेऽविधिना ४। तत्र प्रथमभङ्गे साम्भोगिकैः सममुपकरणं परिभुञ्जानः शुद्धः, शेषेषु गाथा ४२३३५-२३३७ विसम्भोग दृष्टान्ताः .. १०१८ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540