________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०१७ (A)
कीकम्मस्स य करणे८, वेयावच्चकरणे इय९ । समोसरण१० सन्निसेज्जा११, कहाए य पबंधणे१२ ॥२३३३॥
ओघसम्भोगो द्वादशप्रकारः तद्यथा-उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः३, अञ्जलीप्रग्रहविषयः ४, दावणाए त्ति दापना शय्याऽऽहारोपधिस्वाध्यायशिष्यगणानां प्रदापनं तद्विषयः ५, निकाय त्ति निकाचो निकाचनं छन्दनं निमंत्रणमित्येकार्थाः, तद्विषयः ६, अब्भुट्ठाणेत्ति आवरे अपरेऽभ्युत्थानविषयः ७, कीकम्मस्स य इत्यादि, कृतिकर्म वन्दनकं तत्करणविषय: ८, वैयावृत्त्यकरणविषयः ९, समवसरणविषयः १०, सन्निषद्याविषयः११, कथाप्रबन्धनविषयश्च १२ ॥ २३३३॥
तत्रोपधिसम्भोगः षट्प्रकारस्तथा चाहउवहिस्स य छब्भेया, उग्गम १ उप्पायणेश्सणासुद्धो ३ । परिकम्मण४ परिहरणा ५, संजोगो६ छट्ठओ होइ ॥२३३४॥ उपधेः उपधिसम्भोगस्य षड् भेदा भवन्ति, तद्यथा-उद्गमशुद्धः १, उत्पादनाशुद्धः २,
सूत्र १९
गाथा २३२४-२३२९ आलोचनाग्रहण विधि:
१०१७ (A)
For Private and Personal Use Only