SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१७ (A) कीकम्मस्स य करणे८, वेयावच्चकरणे इय९ । समोसरण१० सन्निसेज्जा११, कहाए य पबंधणे१२ ॥२३३३॥ ओघसम्भोगो द्वादशप्रकारः तद्यथा-उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः३, अञ्जलीप्रग्रहविषयः ४, दावणाए त्ति दापना शय्याऽऽहारोपधिस्वाध्यायशिष्यगणानां प्रदापनं तद्विषयः ५, निकाय त्ति निकाचो निकाचनं छन्दनं निमंत्रणमित्येकार्थाः, तद्विषयः ६, अब्भुट्ठाणेत्ति आवरे अपरेऽभ्युत्थानविषयः ७, कीकम्मस्स य इत्यादि, कृतिकर्म वन्दनकं तत्करणविषय: ८, वैयावृत्त्यकरणविषयः ९, समवसरणविषयः १०, सन्निषद्याविषयः११, कथाप्रबन्धनविषयश्च १२ ॥ २३३३॥ तत्रोपधिसम्भोगः षट्प्रकारस्तथा चाहउवहिस्स य छब्भेया, उग्गम १ उप्पायणेश्सणासुद्धो ३ । परिकम्मण४ परिहरणा ५, संजोगो६ छट्ठओ होइ ॥२३३४॥ उपधेः उपधिसम्भोगस्य षड् भेदा भवन्ति, तद्यथा-उद्गमशुद्धः १, उत्पादनाशुद्धः २, सूत्र १९ गाथा २३२४-२३२९ आलोचनाग्रहण विधि: १०१७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy