Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 466
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१२ (A) उभयधरम्मि उ सीसे, विजंते धारणा उ इच्छाए । मा परिभव नयणं वा, गच्छे व अणिच्छमाणम्मि ॥२३१७॥ उभयधरे सूत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्य धारणा इच्छया, स्वयं वा गणं धारयति तस्य वा शिष्यस्योभयधरस्य ददाति। स हि गणस्य शिष्यस्य वा भावं जानाति । यदि शिष्यस्य गणं दास्यामि तत एते मम परिभवं करिष्यन्ति, अथवा मां त्यक्त्वा गच्छमादाय गमिष्यन्ति । यदि वा तमुभयधरं गणधरे स्थाप्यमानं गणो नेच्छति ततो मा परिभवं एते कार्युः नयनं वा मां त्यक्त्वाऽन्यत्र गच्छस्य कार्युरिति हेतोः, अनिच्छति वा गणे तस्य गणं न ददाति, किन्तु स्वयं धारयति । तत्र सूत्रम्। तेनोभयधरेण शिष्येण वाचयत्यर्थमात्मना ददाति। प्रागुक्तदोषाभावे तस्यं गणं समर्पयति ॥२३१७॥ सूत्रम्- थेराणं थेरभूमिपत्ताणं आयारपकप्पे नामं अज्झयणे परिब्भटे सिया; कप्पइ तेसिं सन्निसण्णाण वा, संतुयट्टाण वा, उत्ताणयाण वा, पासिल्लयाण वा, आयारपकप्पं नामं अज्झयणं दोच्चंपि तच्चपि पडिपुच्छित्तए वा पडिसारेत्तए वा ॥१८॥ 'थेराणं थेरभूमिपत्ताणं' इत्यादि। स्थविराणां स्थविरभूमिं प्राप्तानामाचारप्रकल्प गाथा २३१७-२३२३ अध्ययने विनयकरणम् १०१२ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540