________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०१२ (A)
उभयधरम्मि उ सीसे, विजंते धारणा उ इच्छाए । मा परिभव नयणं वा, गच्छे व अणिच्छमाणम्मि ॥२३१७॥
उभयधरे सूत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्य धारणा इच्छया, स्वयं वा गणं धारयति तस्य वा शिष्यस्योभयधरस्य ददाति। स हि गणस्य शिष्यस्य वा भावं जानाति । यदि शिष्यस्य गणं दास्यामि तत एते मम परिभवं करिष्यन्ति, अथवा मां त्यक्त्वा गच्छमादाय गमिष्यन्ति । यदि वा तमुभयधरं गणधरे स्थाप्यमानं गणो नेच्छति ततो मा परिभवं एते कार्युः नयनं वा मां त्यक्त्वाऽन्यत्र गच्छस्य कार्युरिति हेतोः, अनिच्छति वा गणे तस्य गणं न ददाति, किन्तु स्वयं धारयति । तत्र सूत्रम्। तेनोभयधरेण शिष्येण वाचयत्यर्थमात्मना ददाति। प्रागुक्तदोषाभावे तस्यं गणं समर्पयति ॥२३१७॥
सूत्रम्- थेराणं थेरभूमिपत्ताणं आयारपकप्पे नामं अज्झयणे परिब्भटे सिया; कप्पइ तेसिं सन्निसण्णाण वा, संतुयट्टाण वा, उत्ताणयाण वा, पासिल्लयाण वा, आयारपकप्पं नामं अज्झयणं दोच्चंपि तच्चपि पडिपुच्छित्तए वा पडिसारेत्तए वा ॥१८॥
'थेराणं थेरभूमिपत्ताणं' इत्यादि। स्थविराणां स्थविरभूमिं प्राप्तानामाचारप्रकल्प
गाथा २३१७-२३२३
अध्ययने विनयकरणम्
१०१२ (A)
For Private and Personal Use Only