________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०१२ (B)
www.kobatirth.org
नामाध्ययनं परिभ्रष्टं स्यात्, कल्पते तेषां सन्निषण्णानां वा निषद्यागतानां, संतुट्टा वा इति सम्यग् त्वग्वर्तनेन स्थितानाम्, उत्तानानां वा, पासिल्लयाण वत्ति पार्श्वतः संतिष्ठतां वा, आचारप्रकल्पनामकमध्ययनं द्वितीयमपि तृतीयमपि, अपिशब्दाच्चतुर्थमपि वारं प्रत्येष्टुं वा प्रतिसारयितुं वा अवमरत्नाधिकः प्रतिसारयति । स्थविरा: प्रतीच्छन्ति । एष सूत्रसंक्षेपार्थः ॥ अधुना भाष्यविस्तरः
एमेव बिइयत्तं, कारणियं संति बले न हावेति ।
जं जत्थ उ कितिकम्मं, निहाणसम ओमराइणिए ॥ २३१८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा प्राक्तनं सूत्रं कारणिकम् एवमेवेदमपि सूत्रं कारणिकम् । स च प्रत्युज्ज्वालयन् सति बले विनयं न हापयति । अथ कोऽसौ विनयो यस्तेन सूत्रं प्रत्युज्ज्वालयता सति बले न हापयितव्यः ? इत्यत आह- जं जत्थ उ इत्यादि, यत् कृतिकर्म वन्दनकं यत्र सूत्रेऽर्थे वाधिकृतं तत्रावमरत्नाधिके निधानसमे सूत्रमर्थं च प्रत्युज्वालयता तद् न हापयितव्यम् । निधानसमे इति वदता निधानदृष्टान्तः सूचितः । स चैवं यथा महति क्षुल्लके
For Private and Personal Use Only
***
गाथा
२३१७-२३२३ अध्ययने
विनयकरणम्
१०१२ (B)