________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशक:
१०११ (B) |
܀܀
www.kobatirth.org
अवि य विणा सुत्तेणं, ववहारे ऊ अपच्चतो होइ ।
तेण उभयधरो ऊ, गणधारी सो अणुण्णातो ॥२३१५ ॥
अपि च विना सूत्रेण व्यवहारे क्रियमाणे अप्रत्ययो भवति । तस्माद् व्यवहारे अर्थनिर्देशं कुर्वता सूत्रमवश्यमुच्चारणीयम् । यथा - इदं सूत्रम्, तस्मादयमेवात्र व्यवहारः, ततो भवति प्रत्ययः । तेन स गणधारी उभयधरोऽनुज्ञातः ॥२३१५ ॥
असती कडजोगी पुण, अत्थे एतम्मि कप्पति धरेउं । महल्लो सुत्तं न तरति पच्चुज्जुयारेउं ॥ २३१६॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र १७ गाथा
उभयधरस्य असति अभावे यः कृतयोगी नाम यः पूर्वमुभयधर आसीत् नेदानीं सोऽर्थे समागच्छति गणं धारयितुं कल्पते । अथ केन कारणेन तस्य सूत्रमनेशत् ? । अत आह
| २३११-२३१६ आचार्यादीनां
गणधारणम्
महल्लो इत्यादि । जीर्णो नामैको नो महान्, यस्तरुणक एव सन् जरसा परिणतो विस्मरणेऽपि जात: १, नो जीर्णो महानिति द्वितीयः, यो वृद्धोऽपि सन् दृढशरीरः २, जीर्णोऽपि च महानपि च तृतीयः ३, नो जीर्णो नो महानिति चतुर्थः एष शून्यः ४ । शेषाणां तु त्रयाणां एकतरो न शक्नोति प्रत्युज्वालयितुम्, अतः सूत्रं तस्य नश्यति ॥२३१६ ॥
For Private and Personal Use Only
**
१०११ (B)