SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिज्ञातमेव निर्वाहयति श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९४८ (A) जं होति नालबद्धं, घाडियनाती व जो तहिं लंभो । मोएहिंति विमग्गंता, चिंधं सेसेसु आयरितो ॥ २१४० ॥ यद्भवति नालबद्धं वल्लीबद्धमित्यर्थः । सा च वल्ली द्विधा-अनन्तरा सान्तरा च ।। तत्रानन्तरा इमे षड् जनास्तद्यथा -माता पिता भ्राता भगिनी पुत्रो दुहिता च। उक्तं च वल्ली संतरऽणंतर, अणंतरा छज्जणा इमे हति। मायापिया य भाया, भगिणी पुत्तो य धूया य ॥१॥ [पञ्चकल्पभाष्ये] सान्तरा पुनरियं-मातुर्माता १ पिता २ भ्राता ३ भगिनी च ४ तथा पितुः पिता १ माता २ भ्राता ३ भगिनी च ४। तथा भ्रातुरपत्यं भ्रात्रीयो भ्रात्रीया वा, भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा, पुत्रस्यापत्यं पौत्रः पौत्री वा, दुहितरपत्यं दौहित्रो दौहित्री वा । उक्तं च गाथा २१४०-२१४२ भारत व्यवहारविधिः ९४८ (A) १. वल्लीअणंतर संतर-पु. प्रे.। वल्ली अंतर संतर- PC || For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy