SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९४७ (B)| अधुना 'अब्भुवगमे तस्स इच्छाए' इति व्याख्यानयतिअब्भुवगयस्स सम्म, तस्स उ पणिवइय वच्छलो कोइ । वियरति तेच्चिय सेहे, एमेव य वत्थपत्तादी ॥ २१३८ ॥ सत्यं, मया न सुन्दरं कृतं, तस्मान्मिथ्या मे दुष्कृतमिति सम्यगभ्युपगतस्य प्रतिपन्नस्य कोऽप्याचार्यः प्रणिपतितवत्सलो ये शैक्षास्तेन दीक्षितास्तानेव च वितरति प्रयच्छति। एवमेव वस्त्र-पात्रादिकमपि तदुत्पादितं तस्यैव प्रयच्छति ॥ २१३८ ॥ उपसंहारमाहएवं तु अहिजते, ववहारो अभिहितो समासेण । अभिधारेंते इणमो, ववहारविहिं पवक्खामि ॥ २१३९ ॥ एवमनेन प्रकारेण तुः भिन्नक्रमः, स चाग्रे योक्ष्यते, अधीयाने व्यवहारः समासेन संक्षेपेणाभिहितः । इमं पुनर्व्यवहारविधिमभिधारयति प्रवक्ष्यामि ॥२१३९ ॥ गाथा २१३२-२१३९ उपसम्पन्नस्य आभवनव्यवहारः ९४७ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy