________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९४७ (A)
ण्हाणादिसु इहरा वा, दटुं पुच्छा कयाऽऽ सि पव्वइया । अमुएण अमुयकाले, इह पेसविया नीया वा वि ॥ २१३६ ॥
ये ते त्रिभिः प्रकारैः अपहृताः शिष्यास्तान् जिनस्नानादिषु समवसरणे इतरथा वा अन्यत्र वा मिलितान् दृष्ट्वा आचार्येण पृच्छा कृता। यथा कदा कथं वा प्रवाजिता अभवन् ? ततस्ते तत्क्षेत्रं तं च कालं तं च पुरुषं कथयन्ति, यथा- अमुकेनामुके काले इह अस्मिन् क्षेत्रे प्रवाजिताः, तथा एवमन्यैः सह प्रेषिताः स्वयं वा तत्र नीताः ॥२१३६ ॥
एवं निवेदिते व्यवहारो जातः, तस्मिंश्च व्यवहारे स पराजितस्तत आचार्येण यत्कर्तव्यं तदाह
गाथा २१३२-२१३९ उपसम्पन्नस्य आभवनव्यवहारः
सो उ पसंगऽणवत्थानिवारणट्ठाए मा हु अण्णो वि। काहिति एवं होउं, गुरुयं आरोवणं देंति ॥ २१३७ ॥
स आचार्यो मा एवं भूत्वाऽन्योऽप्येवं कार्षीदिति प्रसङ्गानवस्थानिवारणार्थं । गुरुकमारोपणं मासगुरुप्रभृतिकं पूर्वोक्तं ददाति ॥ २१३७ ॥
४४४४४४४४
९४७ (A)
For Private and Personal Use Only