SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ९४६ (B) ܀܀ www.kobatirth.org 'विहीए आपुच्छणाए मायाए' इति व्याख्यानार्थमाह अहवुप्पण्णे सचित्तमादिए मा मे ऐताहंच्छित्ती । मायाए आपुच्छति, नायविहिं गंतुमिच्छामि ॥ २१३४ ॥ अथवेति मायायाः प्रकारान्तरो ( रतो ) पदर्शने । उत्पन्ने सचित्तादिके चिन्तयति - मा मे ममेदं सचित्तादिकमुत्पन्नमेतैः गुरुभिः अंछिति इति अपह्रियतामिति मायया आपृच्छतिज्ञातिविधिं स्वजनवर्गे वन्दापयितुं गन्तुमिच्छामि ॥ २१३४ ॥ पव्वावेउं तहियं, नालमनाले य पत्थवे गुरुणो । आगंतुं च निवेयइ, लद्धा मे नालबद्धत्ति ॥ २१३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र गत्वा नालबद्धान् नालसम्बद्धान् अनालबद्धान्वा प्रव्राज्य गुरोः स्वाचार्यस्य प्रेषयति । प्रेष्य च पुनरध्यापयितुः समीपे समागच्छति । समागत्य च निवेदयति, यथामया लब्धा नालबद्धा इति तत्र प्रेषिताः, नेहानीताः ॥ २१३५ ॥ For Private and Personal Use Only ܀܀܀܀܀܀܀܀܀܀ गाथा |२१३२-२१३९ उपसम्पन्नस्य आभवनव्यवहारः ९४६ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy