________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९४६ (A)
܀܀܀܀܀
www.kobatirth.org
साम्प्रतमेतदेव गाथाद्वयोक्तं व्याख्यानयति
अहिज्जमाणे उ सचित्तं, उप्पण्णं तु जया भवे ।
जोगो निक्खिप्पंत भंते, कज्जं मे किंचि बेति उ ॥ २१३२ ॥
अधीयाने अधीयानस्य सतो यदा यदा सचित्तमुत्पन्नं भवति तदा तदा गुरुसमीपं गत्वा ब्रूते - भदन्त मम किञ्चित्कार्यं प्रयोजनमस्ति भो निक्षिप्यतां योग इति ॥ २१३२ ॥ अधुना 'बहिया य अणापुच्छा' इति व्याख्यानायाह
बहिया य अणापुच्छा, उब्भामे लभिय सेहमादिं तु ।
नेइ सयं पेसति वा, आसन्नट्ठियाण उ गुरुणं ॥ २१३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बहिः उद्भ्रामे उद्भ्रामकभिक्षाचर्यायां गत: शैक्षकादि लब्ध्वा यस्य सकाशेऽधीते तमनापृच्छ्य आसन्नस्थितानामनन्तरक्षेत्रस्थितानां गुरूणां निजाचार्याणां स्वयं नयति, अन्यैर्वा स्वगुरुकुलसत्कैः प्रेषयति ॥ २१३३ ॥
१. CPB 3 मु. । निक्खिपतू - पु. प्रे. ॥
For Private and Personal Use Only
गाथा
| २१३२-२१३९ उपसम्पन्नस्य
आभवन
व्यवहारः
९४६ (A)