________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९४८ (B)
माउम्माया य पिया, भाया भगिणी य एव पिउणोवि । भाउ-भगिणीणऽवच्चा, धूया पुत्ताण वि तहेव ॥ २ ॥ [पञ्चक०]
परंपरवल्लिया वा एसा । अन्ये त्वाहु:- प्रपौत्रप्रपौत्री इत्यादिरपि परम्परवल्ली यावत्स्वाजन्यस्वीकारः। घाडियनाती वत्ति यो वा घटितज्ञाति: दृष्टाऽऽभाषित इत्यर्थः, यो वा तत्र नालबद्ध घटितज्ञातौ वा लाभः। ते एते अनन्तरोदिताश्चिह्नं विमार्गयन्तः सन्तोऽभिधारयन्ति अभिधारयत आभाव्या भवन्ति, शेषेषु पुनरनभिधारयत्सु स्वाचार्यः || श्रुतगुरु: स्वामी भवति, शेषा अनभिधारयन्तः श्रुतगुरोराभाव्या भवन्तीत्यर्थः । उक्तं च
जइ ते अभिधारेती, पडिच्छगं ते पडिच्छगस्सेव। अह नो अभिधारन्ती, सयगुरुणो तो उ आभव्वा ॥ ३ ॥ [पञ्चक०] इयमत्र भावना- ये नालबद्धा ये च घटितज्ञातयो ये वा तैर्दीक्षितास्तैः सह सङ्केतः पूर्वं ४२१४०-२१४२
| अभिधारयतः कृतः, यथा- यूयममुकस्याचार्यस्य पार्श्वे व्रजत, अहं पुनः पश्चादागमिष्यामि; एवं सङ्केतं
व्यवहारविधिः कृत्वा ते पूर्वमुपस्थिता; ते चाभिधारयन्तो वर्तन्ते, यथा-अमकोऽमककाले समागमिष्यति, सोऽपि च पश्चादागतः सन् तथैव यदि निवेदयति, चिह्नान्यपि च सर्वाण्यपि मिलन्ति तदा | ९४८ (B) पूर्वमुपस्थितास्तस्य सर्वे । उक्तं च
गाथा
For Private and Personal Use Only