________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९४९ (A)
संगारो पुव्वकतो, पच्छा पडिच्छओ उ सो जातो। तेणं निवेदियव्वं, उवडिया पव्व सेहा से॥ ४ ॥
यदि पुनः कालतश्चिकैश्च विसंवादस्तदा गुरोराभाव्य इति ॥ २१४०॥ एतदेव वैतत्येन व्याख्यानयन्नाह
उवसंपज्जते जत्थ उ, तत्थ पुट्ठो भेणाति तू । वयचिंधेहिं संगारं, वण्ण सीए यऽणंतगं ॥ २१४१ ॥
यत्रोपसम्पद्यते स पश्चात्तत्र तैः पृच्छ्यते- केन कारणेन त्वमागतोऽसि ? स प्राह- 2 सूत्रार्थानामर्थायोपसम्पत्तुम् । एवमुक्त्वा तेन सद्भावः कथनीयो यथा उपसम्पद्यते इति । परिणामात् पूर्वकालमपि युष्माकं पार्श्वे ये नालबद्धा घटितज्ञातयस्तैर्दीक्षिता वा पूर्वमुप
गाथा स्थितास्तेषां मया सङ्केतः कृतो यथाहं पश्चात् शीते शीतकाले चशब्दादन्यस्मिन् वा काले २१४०-२१४२ उपसम्पत्स्ये। तेषां चैतावद्वयः, एवंभूतश्च शरीरस्य वर्णः, इत्थंभूतं च शीतकालप्रायोग्यम्
अभिधारयतः
व्यवहारविधिः अनन्तकं वस्त्रम्। एवं वयसा चिह्नश्च सङ्केतं स्पष्टयति । उक्तं च
९४९ (A) १. उवसंपजे जत्थ-पु. प्रे.। उवसंपजते-लाडनू पाठान्तरम्॥२. भणेतित्ते CPIभणातित्ते-B३ मु.। भणाति
For Private and Personal Use Only