________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवइएहिं दिणेहिं, तुज्झसगासं अवस्स एहामो। संगारो एव कतो, चिंधाणि य तेसि चिंधेइ [पञ्चक०] ॥२४४१ ॥
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९४९ (B)|
अत्राभाव्यविधिमाहनालबद्धा उ लब्भंते, जया तमभिधारए । जे यावि चिंधकालेहिं, संवयंति उवट्ठिया ॥ २१४२ ॥
यदा तमुपसम्पत्स्यमानमभिधारयन्ति नालबद्धाः पूर्वोपस्थिताः, यथा सोऽत्र सत्वरमुपसम्पत्स्यते तदा ते नालबद्धास्तेन लभ्यन्ते, ये चापि घटितज्ञातयो नालबद्धादिदीक्षिता वा पूर्वमुपस्थिताश्चिकैः कालेन च तेऽपि तस्याऽऽभवन्ति, विसंवदन्तस्तु गुरोः। अथ चिह्नः संवादोऽस्ति न कालतः, तथाहि- यस्मिन् काले पूर्वमुपस्थिताः कथिता न ते तस्मिन् काले आयाताः किन्तु कालान्तरे, सोऽपि च सङ्केतदिवसै यातः, ततः स ते वा पृच्छ्यन्ते। तत्र यदि केनापि कारणेन ग्लानत्वादिना स ते वा नायातास्तदा अस्ति तत्त्वत: कालसंवाद इति ते तस्याऽऽभाव्याः ॥ २१४२॥
गाथा २१४०-२१४२ अभिधारयत: व्यवहारविधिः
९४९ (B)
For Private and Personal Use Only