SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५० (A) एतदेवाहअण्णकाले वि आयाया, कारणेण उ केणवि । ते वि तस्साऽऽभवंति उ विवरीयाऽऽयरियस्स उ ॥ २१४३ ॥ ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि यस्तेनोपसम्पद्यमानेन कालो निर्दिष्टस्तस्मादन्यस्मिन्नपि काले आयातास्तेऽपि तस्याऽऽभवन्ति, विपरीतास्तु कारणमन्तरेण कालविसंवादिन आचार्यस्याऽऽभाव्याः, उपलक्षणमेतत् सोऽपि यदि कारणेन के नचिन्निर्दिष्ट कालादन्यस्मिन् काले समायातस्तथापि तस्याभवन्ति विपरीतास्तु कारणमन्तरेणोपसम्पद्यमानकालविसंवादभाज आचार्यस्य आभाव्याः॥ २१४३ ।। विप्परिणयंमि भावे, जइ भावो सिं पुण वि उप्पण्णो । ते होताऽऽयरियस्स उ, अहिज्जमाणे य जो लाभो ॥ २१४४ ॥ सङ्केतकरणादनन्तरं यदि तेषां पूर्वमुपस्थितानां भावो विपरिणतो यथा नाऽमुकस्य पार्श्वे उपसम्पत्तव्यं; तस्मिन् विपरिणते भावे पश्चात्पुनरपि केनापि कारणेन उपसम्पदनाभिप्राय गाथा २१४३-२१४९ संविज्ञानां दानविधिः ९५० (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy