________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९५० (B) |
उत्पन्नस्तदा ते पूर्वमुपस्थिता भवन्त्याचार्यस्य अधीयानेषु तेषु, गाथायामेकवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽप्यस्ति, यो लाभः सोऽप्याचार्यस्य। उपलक्षणव्याख्यानादेतदपि द्रष्टव्यं, सङ्केतकरणादूर्ध्वं यदि तस्य पश्चादुपसम्पद्यमानस्य भावो विपरिणतः, पश्चात्पुनरपि कालान्तरेण जातः, तदा ते पूर्वोपस्थिता गुरोराभाव्या, यश्च तेषां लाभः सोऽपि गुरोः। तथा च पश्चादुपसम्पद्यमानमधिकृत्य पञ्चकल्पेऽभिहितम्
कालेण य चिंधेहिं य, अविसंवादीहिं तस्स गुरुणिहरा। कालम्मि विसंवदिए, पुच्छिज्जइ किन्नु आतोसि? ॥ १ ॥ संगारय दिवसेहिं, जइ गेलण्णादि दीवए तो उ ।
गाथा तस्सेव उ अहभावो, विपरिणतो पच्छ पुण जातो ॥ २ ॥
४२१४३-२१४९ तो होइ गुरुस्सेव उ, एवं सुयसंपदाए भणितं उ ॥ ३॥ ॥२१४४ ॥
संविज्ञानां जे यावि वत्थपायादी चिंधेहिं संवयंति उ ॥३॥
दानविधिः आभवंती उ ते तस्सा विवरीयायरियस्स उ ॥२१४५॥
९५० (B) यान्यपि च वस्त्रपात्रादीनि चिह्नः संवदन्ति यथाऽमुकस्य पार्श्वेऽमुकमीदृशाकृति वस्त्रं ||
For Private and Personal Use Only