________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९५१ (A)
www.kobatirth.org
पात्रं वा यत्तद् मदीयमित्यादि तान्यपि, गाथायां पुस्त्वं प्राकृतत्वात् तस्याऽऽभवन्ति । विपरीतानि तु चिह्नविसंवादभाजि आचार्यस्य ॥ २१४५ ॥
आभवंताहिगारे उ, वट्टंते तप्पसंगया।
आभवंता इमे अण्णे, सुहसीलादि आहिया ॥ २१४६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आभवदधिकारे वर्तमाने तत्प्रसङ्गाद् आभवदधिकारप्रसङ्गाद् इमे वक्ष्यमाणा अन्ये अभवन्तः सुखशीलादयः सुखशीलादिप्रयुक्ता आख्याताः ॥ २१४६ ॥
तानेव द्वारगाथया संगृह्णान आह
सुहसील १ऽणुकंपा २ऽऽयट्ठिए य३ संबंधि ४ खमग५ गेलस्स६ । सच्चित्तेसऽसिहाओ, पकड्ढए धारए दिसाओ ॥ २१४७ ॥
सुखशीलेन भावप्रधानोऽयं निर्देशः सुखशीलतया१ अनुकम्पया २ आत्मस्थितस्य ३ सम्बन्धिनः स्वज्ञातेः ४ क्षपकस्य ५ ग्लानस्य वा ये प्रेषिता ६ यश्च सचित्तेषु अशिखाकोऽन्यस्य प्रेषितः एतान् स्वकुलसम्बन्धी स्वगणसम्बन्धी वा प्रकर्षयति, आकर्षयतीत्यर्थः ।
For Private and Personal Use Only
गाथा
| २१४३-२१४९
* संविज्ञानां दानविधिः
९५१ (A)