SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९५१ (A) www.kobatirth.org पात्रं वा यत्तद् मदीयमित्यादि तान्यपि, गाथायां पुस्त्वं प्राकृतत्वात् तस्याऽऽभवन्ति । विपरीतानि तु चिह्नविसंवादभाजि आचार्यस्य ॥ २१४५ ॥ आभवंताहिगारे उ, वट्टंते तप्पसंगया। आभवंता इमे अण्णे, सुहसीलादि आहिया ॥ २१४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir आभवदधिकारे वर्तमाने तत्प्रसङ्गाद् आभवदधिकारप्रसङ्गाद् इमे वक्ष्यमाणा अन्ये अभवन्तः सुखशीलादयः सुखशीलादिप्रयुक्ता आख्याताः ॥ २१४६ ॥ तानेव द्वारगाथया संगृह्णान आह सुहसील १ऽणुकंपा २ऽऽयट्ठिए य३ संबंधि ४ खमग५ गेलस्स६ । सच्चित्तेसऽसिहाओ, पकड्ढए धारए दिसाओ ॥ २१४७ ॥ सुखशीलेन भावप्रधानोऽयं निर्देशः सुखशीलतया१ अनुकम्पया २ आत्मस्थितस्य ३ सम्बन्धिनः स्वज्ञातेः ४ क्षपकस्य ५ ग्लानस्य वा ये प्रेषिता ६ यश्च सचित्तेषु अशिखाकोऽन्यस्य प्रेषितः एतान् स्वकुलसम्बन्धी स्वगणसम्बन्धी वा प्रकर्षयति, आकर्षयतीत्यर्थः । For Private and Personal Use Only गाथा | २१४३-२१४९ * संविज्ञानां दानविधिः ९५१ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy