________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
/
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९५१ (B)
धारयति च दिशावात्मीये इत्येष द्वारगाथासंक्षेपार्थः ॥ २१४७॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः सुखशीलद्वारमाहसुहसीलयाए पेसेइ, कोइ दुक्खं खु सारवेउं जे। देइ व आयट्ठीणं, सुहसीलो दुट्ठसीलोत्ति ॥ २१४८॥
दुःखं खलु साधून् सारयितुमिति मन्यमानः कोऽपि सुखशीलतया कमपि | साधुमन्यस्य प्रेषयति । यदि वा कोऽपि सुखशील आत्मार्थितानाम् आत्माश्रितानाम् दुष्टशीलोऽयमिति प्रकाश्य ददाति ॥ २१४८ ।।
तणुगं पि नेच्छए दुक्खं सुहमाकंखए सया । सुहसीलतए वा वी, सायागारवनिस्सितो ॥ २१४९ ॥ दारं १ ।
तनुकमपि स्तोकमपि नेच्छत्यात्मनो दुःखं, किन्तु केवलं सदा सुखमाकाङ्क्षति । | ततः सुखशीलतया सातगौरवनिश्रितः स्वयं साधून् आदत्ते सर्वे ते भवन्त्याचार्यस्या
गाथा २१४३-२१४९
संविज्ञानां दानविधिः
९५१ (B)
For Private and Personal Use Only