________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५२ (A)
ऽऽभाव्याः। गतं सुखशीलद्वारम् ॥२१४९ ॥ साम्प्रतमनुकम्पाद्वारमाह
एमेव य असहायस्स, देति कोइ अणुकंपयाए उ । दारं २ । नेच्छइ परमायट्ठी, गच्छा निग्गंतुकामो वा ॥ २१५० ॥ पेसे वेसो उ अन्नत्थ, (दारं ३) सिणेहा नयगस्स वा । दारं ४। खमए वेज्जवच्चट्ठा, देज वा तहिं कोइ तु ॥ २१५१॥ दारं ५ । ।
एवमेव स्वसम्बन्धित्वादिकारणव्यतिरेकेणापि असहायस्य सतः कोऽप्यनुकम्पया | ददाति । गतमनुकम्पाद्वारम्। आत्मस्थितद्वारमाह- आत्मार्थी आत्माश्रितार्थी सन् परं नेच्छति, ततः कमप्यात्मस्थितं न करोति यदि वा गच्छान्निर्गन्तुकामः स आत्मार्थी अन्यत्र | यस्य(त्र)यास्यति तत्र कमपि साधुं प्रेषयति । गतमात्मस्थितद्वारम्। सम्बन्धिद्वारमाह- स्नेहात् ज्ञातस्य वा स्वजनस्य वा सोऽन्यत्र प्रेषयति । क्षपकद्वारमाह तत्रान्यत्र वा प्रसिद्ध क्षपके कोऽपि वैयावृत्त्यार्थं कमपि साधुं दद्यात् ॥ २१५०-५१॥
गाथा २१५०-२१५७ | प्रतीच्छकानां
विधिः
९५२ (A)
१. पेसवे सो-ला.॥
For Private and Personal Use Only