________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति ग्लानद्वारं सशिखाकद्वारं चाह
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९५२ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
पेसेति गिलाणस्स वा, अहव गिलाणो सयं अचाएतो । पेसंतस्सा असिहो, ससिहो पुण पेसितो जस्स ॥ २१५२॥ ग्लानस्य वा कोऽपि वैयावृत्त्यकरणाय प्रेषयति साधुम्, अथवा स्वयं ग्लानः सन्नशक्नुवन् कमपि शिष्यं करोति; सर्वेऽप्येते आचार्यस्याऽऽभाव्याः ६ । तथा यदि वा सशिखाकः परस्मै प्रेष्यते तर्हि स यस्य प्रेषितस्तस्यैवाऽऽभवति । अथाशिखाकः परस्मै प्रेषितस्तर्हि स प्रेषयितुरेवाऽऽभाव्यः, न परस्य। तथा चाह- पेसंतस्स असिहो, ससिहो पुण पेसितो जस्स ॥ २१५२ ॥
गाथा ४२१५०-२१५७ प्रतीच्छकानां विधिः
अत्र पर: प्रश्नमाह
| ९५२ (B)
चोदेती कप्पम्मी, पुव्वं भणियं तु पेसितो जस्स । ससिहो वा असिहो वा, असंथरे सो उ तस्सेव ॥ २१५३ ॥
For Private and Personal Use Only