SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति ग्लानद्वारं सशिखाकद्वारं चाह श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५२ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ पेसेति गिलाणस्स वा, अहव गिलाणो सयं अचाएतो । पेसंतस्सा असिहो, ससिहो पुण पेसितो जस्स ॥ २१५२॥ ग्लानस्य वा कोऽपि वैयावृत्त्यकरणाय प्रेषयति साधुम्, अथवा स्वयं ग्लानः सन्नशक्नुवन् कमपि शिष्यं करोति; सर्वेऽप्येते आचार्यस्याऽऽभाव्याः ६ । तथा यदि वा सशिखाकः परस्मै प्रेष्यते तर्हि स यस्य प्रेषितस्तस्यैवाऽऽभवति । अथाशिखाकः परस्मै प्रेषितस्तर्हि स प्रेषयितुरेवाऽऽभाव्यः, न परस्य। तथा चाह- पेसंतस्स असिहो, ससिहो पुण पेसितो जस्स ॥ २१५२ ॥ गाथा ४२१५०-२१५७ प्रतीच्छकानां विधिः अत्र पर: प्रश्नमाह | ९५२ (B) चोदेती कप्पम्मी, पुव्वं भणियं तु पेसितो जस्स । ससिहो वा असिहो वा, असंथरे सो उ तस्सेव ॥ २१५३ ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy